सुबन्तावली आनन्दभट्ट

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दभट्टः आनन्दभट्टौ आनन्दभट्टाः
सम्बोधनम्आनन्दभट्ट आनन्दभट्टौ आनन्दभट्टाः
द्वितीयाआनन्दभट्टम् आनन्दभट्टौ आनन्दभट्टान्
तृतीयाआनन्दभट्टेन आनन्दभट्टाभ्याम् आनन्दभट्टैः आनन्दभट्टेभिः
चतुर्थीआनन्दभट्टाय आनन्दभट्टाभ्याम् आनन्दभट्टेभ्यः
पञ्चमीआनन्दभट्टात् आनन्दभट्टाभ्याम् आनन्दभट्टेभ्यः
षष्ठीआनन्दभट्टस्य आनन्दभट्टयोः आनन्दभट्टानाम्
सप्तमीआनन्दभट्टे आनन्दभट्टयोः आनन्दभट्टेषु

समास आनन्दभट्ट

अव्यय ॰आनन्दभट्टम् ॰आनन्दभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria