Declension table of ānaḍuha

Deva

MasculineSingularDualPlural
Nominativeānaḍuhaḥ ānaḍuhau ānaḍuhāḥ
Vocativeānaḍuha ānaḍuhau ānaḍuhāḥ
Accusativeānaḍuham ānaḍuhau ānaḍuhān
Instrumentalānaḍuhena ānaḍuhābhyām ānaḍuhaiḥ ānaḍuhebhiḥ
Dativeānaḍuhāya ānaḍuhābhyām ānaḍuhebhyaḥ
Ablativeānaḍuhāt ānaḍuhābhyām ānaḍuhebhyaḥ
Genitiveānaḍuhasya ānaḍuhayoḥ ānaḍuhānām
Locativeānaḍuhe ānaḍuhayoḥ ānaḍuheṣu

Compound ānaḍuha -

Adverb -ānaḍuham -ānaḍuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria