सुबन्तावली आनडुह

Roma

पुमान्एकद्विबहु
प्रथमाआनडुहः आनडुहौ आनडुहाः
सम्बोधनम्आनडुह आनडुहौ आनडुहाः
द्वितीयाआनडुहम् आनडुहौ आनडुहान्
तृतीयाआनडुहेन आनडुहाभ्याम् आनडुहैः आनडुहेभिः
चतुर्थीआनडुहाय आनडुहाभ्याम् आनडुहेभ्यः
पञ्चमीआनडुहात् आनडुहाभ्याम् आनडुहेभ्यः
षष्ठीआनडुहस्य आनडुहयोः आनडुहानाम्
सप्तमीआनडुहे आनडुहयोः आनडुहेषु

समास आनडुह

अव्यय ॰आनडुहम् ॰आनडुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria