Declension table of āmayitnu

Deva

FeminineSingularDualPlural
Nominativeāmayitnuḥ āmayitnū āmayitnavaḥ
Vocativeāmayitno āmayitnū āmayitnavaḥ
Accusativeāmayitnum āmayitnū āmayitnūḥ
Instrumentalāmayitnvā āmayitnubhyām āmayitnubhiḥ
Dativeāmayitnvai āmayitnave āmayitnubhyām āmayitnubhyaḥ
Ablativeāmayitnvāḥ āmayitnoḥ āmayitnubhyām āmayitnubhyaḥ
Genitiveāmayitnvāḥ āmayitnoḥ āmayitnvoḥ āmayitnūnām
Locativeāmayitnvām āmayitnau āmayitnvoḥ āmayitnuṣu

Compound āmayitnu -

Adverb -āmayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria