सुबन्तावली आमयित्नु

Roma

स्त्रीएकद्विबहु
प्रथमाआमयित्नुः आमयित्नू आमयित्नवः
सम्बोधनम्आमयित्नो आमयित्नू आमयित्नवः
द्वितीयाआमयित्नुम् आमयित्नू आमयित्नूः
तृतीयाआमयित्न्वा आमयित्नुभ्याम् आमयित्नुभिः
चतुर्थीआमयित्न्वै आमयित्नवे आमयित्नुभ्याम् आमयित्नुभ्यः
पञ्चमीआमयित्न्वाः आमयित्नोः आमयित्नुभ्याम् आमयित्नुभ्यः
षष्ठीआमयित्न्वाः आमयित्नोः आमयित्न्वोः आमयित्नूनाम्
सप्तमीआमयित्न्वाम् आमयित्नौ आमयित्न्वोः आमयित्नुषु

समास आमयित्नु

अव्यय ॰आमयित्नु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria