Declension table of ākarṣaka_1

Deva

MasculineSingularDualPlural
Nominativeākarṣakaḥ ākarṣakau ākarṣakāḥ
Vocativeākarṣaka ākarṣakau ākarṣakāḥ
Accusativeākarṣakam ākarṣakau ākarṣakān
Instrumentalākarṣakeṇa ākarṣakābhyām ākarṣakaiḥ ākarṣakebhiḥ
Dativeākarṣakāya ākarṣakābhyām ākarṣakebhyaḥ
Ablativeākarṣakāt ākarṣakābhyām ākarṣakebhyaḥ
Genitiveākarṣakasya ākarṣakayoḥ ākarṣakāṇām
Locativeākarṣake ākarṣakayoḥ ākarṣakeṣu

Compound ākarṣaka -

Adverb -ākarṣakam -ākarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria