सुबन्तावली आकर्षक१

Roma

पुमान्एकद्विबहु
प्रथमाआकर्षकः आकर्षकौ आकर्षकाः
सम्बोधनम्आकर्षक आकर्षकौ आकर्षकाः
द्वितीयाआकर्षकम् आकर्षकौ आकर्षकान्
तृतीयाआकर्षकेण आकर्षकाभ्याम् आकर्षकैः आकर्षकेभिः
चतुर्थीआकर्षकाय आकर्षकाभ्याम् आकर्षकेभ्यः
पञ्चमीआकर्षकात् आकर्षकाभ्याम् आकर्षकेभ्यः
षष्ठीआकर्षकस्य आकर्षकयोः आकर्षकाणाम्
सप्तमीआकर्षके आकर्षकयोः आकर्षकेषु

समास आकर्षक

अव्यय ॰आकर्षकम् ॰आकर्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria