Declension table of ācāryādiparīkṣā

Deva

FeminineSingularDualPlural
Nominativeācāryādiparīkṣā ācāryādiparīkṣe ācāryādiparīkṣāḥ
Vocativeācāryādiparīkṣe ācāryādiparīkṣe ācāryādiparīkṣāḥ
Accusativeācāryādiparīkṣām ācāryādiparīkṣe ācāryādiparīkṣāḥ
Instrumentalācāryādiparīkṣayā ācāryādiparīkṣābhyām ācāryādiparīkṣābhiḥ
Dativeācāryādiparīkṣāyai ācāryādiparīkṣābhyām ācāryādiparīkṣābhyaḥ
Ablativeācāryādiparīkṣāyāḥ ācāryādiparīkṣābhyām ācāryādiparīkṣābhyaḥ
Genitiveācāryādiparīkṣāyāḥ ācāryādiparīkṣayoḥ ācāryādiparīkṣāṇām
Locativeācāryādiparīkṣāyām ācāryādiparīkṣayoḥ ācāryādiparīkṣāsu

Adverb -ācāryādiparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria