सुबन्तावली आचार्यादिपरीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाआचार्यादिपरीक्षा आचार्यादिपरीक्षे आचार्यादिपरीक्षाः
सम्बोधनम्आचार्यादिपरीक्षे आचार्यादिपरीक्षे आचार्यादिपरीक्षाः
द्वितीयाआचार्यादिपरीक्षाम् आचार्यादिपरीक्षे आचार्यादिपरीक्षाः
तृतीयाआचार्यादिपरीक्षया आचार्यादिपरीक्षाभ्याम् आचार्यादिपरीक्षाभिः
चतुर्थीआचार्यादिपरीक्षायै आचार्यादिपरीक्षाभ्याम् आचार्यादिपरीक्षाभ्यः
पञ्चमीआचार्यादिपरीक्षायाः आचार्यादिपरीक्षाभ्याम् आचार्यादिपरीक्षाभ्यः
षष्ठीआचार्यादिपरीक्षायाः आचार्यादिपरीक्षयोः आचार्यादिपरीक्षाणाम्
सप्तमीआचार्यादिपरीक्षायाम् आचार्यादिपरीक्षयोः आचार्यादिपरीक्षासु

अव्यय ॰आचार्यादिपरीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria