Declension table of ābhyantaraprayatna

Deva

MasculineSingularDualPlural
Nominativeābhyantaraprayatnaḥ ābhyantaraprayatnau ābhyantaraprayatnāḥ
Vocativeābhyantaraprayatna ābhyantaraprayatnau ābhyantaraprayatnāḥ
Accusativeābhyantaraprayatnam ābhyantaraprayatnau ābhyantaraprayatnān
Instrumentalābhyantaraprayatnena ābhyantaraprayatnābhyām ābhyantaraprayatnaiḥ
Dativeābhyantaraprayatnāya ābhyantaraprayatnābhyām ābhyantaraprayatnebhyaḥ
Ablativeābhyantaraprayatnāt ābhyantaraprayatnābhyām ābhyantaraprayatnebhyaḥ
Genitiveābhyantaraprayatnasya ābhyantaraprayatnayoḥ ābhyantaraprayatnānām
Locativeābhyantaraprayatne ābhyantaraprayatnayoḥ ābhyantaraprayatneṣu

Compound ābhyantaraprayatna -

Adverb -ābhyantaraprayatnam -ābhyantaraprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria