सुबन्तावली आभ्यन्तरप्रयत्न

Roma

पुमान्एकद्विबहु
प्रथमाआभ्यन्तरप्रयत्नः आभ्यन्तरप्रयत्नौ आभ्यन्तरप्रयत्नाः
सम्बोधनम्आभ्यन्तरप्रयत्न आभ्यन्तरप्रयत्नौ आभ्यन्तरप्रयत्नाः
द्वितीयाआभ्यन्तरप्रयत्नम् आभ्यन्तरप्रयत्नौ आभ्यन्तरप्रयत्नान्
तृतीयाआभ्यन्तरप्रयत्नेन आभ्यन्तरप्रयत्नाभ्याम् आभ्यन्तरप्रयत्नैः आभ्यन्तरप्रयत्नेभिः
चतुर्थीआभ्यन्तरप्रयत्नाय आभ्यन्तरप्रयत्नाभ्याम् आभ्यन्तरप्रयत्नेभ्यः
पञ्चमीआभ्यन्तरप्रयत्नात् आभ्यन्तरप्रयत्नाभ्याम् आभ्यन्तरप्रयत्नेभ्यः
षष्ठीआभ्यन्तरप्रयत्नस्य आभ्यन्तरप्रयत्नयोः आभ्यन्तरप्रयत्नानाम्
सप्तमीआभ्यन्तरप्रयत्ने आभ्यन्तरप्रयत्नयोः आभ्यन्तरप्रयत्नेषु

समास आभ्यन्तरप्रयत्न

अव्यय ॰आभ्यन्तरप्रयत्नम् ॰आभ्यन्तरप्रयत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria