Declension table of ābhaḍa

Deva

MasculineSingularDualPlural
Nominativeābhaḍaḥ ābhaḍau ābhaḍāḥ
Vocativeābhaḍa ābhaḍau ābhaḍāḥ
Accusativeābhaḍam ābhaḍau ābhaḍān
Instrumentalābhaḍena ābhaḍābhyām ābhaḍaiḥ ābhaḍebhiḥ
Dativeābhaḍāya ābhaḍābhyām ābhaḍebhyaḥ
Ablativeābhaḍāt ābhaḍābhyām ābhaḍebhyaḥ
Genitiveābhaḍasya ābhaḍayoḥ ābhaḍānām
Locativeābhaḍe ābhaḍayoḥ ābhaḍeṣu

Compound ābhaḍa -

Adverb -ābhaḍam -ābhaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria