सुबन्तावली आभड

Roma

पुमान्एकद्विबहु
प्रथमाआभडः आभडौ आभडाः
सम्बोधनम्आभड आभडौ आभडाः
द्वितीयाआभडम् आभडौ आभडान्
तृतीयाआभडेन आभडाभ्याम् आभडैः आभडेभिः
चतुर्थीआभडाय आभडाभ्याम् आभडेभ्यः
पञ्चमीआभडात् आभडाभ्याम् आभडेभ्यः
षष्ठीआभडस्य आभडयोः आभडानाम्
सप्तमीआभडे आभडयोः आभडेषु

समास आभड

अव्यय ॰आभडम् ॰आभडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria