Declension table of ṭiṭṭibhanyāya

Deva

MasculineSingularDualPlural
Nominativeṭiṭṭibhanyāyaḥ ṭiṭṭibhanyāyau ṭiṭṭibhanyāyāḥ
Vocativeṭiṭṭibhanyāya ṭiṭṭibhanyāyau ṭiṭṭibhanyāyāḥ
Accusativeṭiṭṭibhanyāyam ṭiṭṭibhanyāyau ṭiṭṭibhanyāyān
Instrumentalṭiṭṭibhanyāyena ṭiṭṭibhanyāyābhyām ṭiṭṭibhanyāyaiḥ ṭiṭṭibhanyāyebhiḥ
Dativeṭiṭṭibhanyāyāya ṭiṭṭibhanyāyābhyām ṭiṭṭibhanyāyebhyaḥ
Ablativeṭiṭṭibhanyāyāt ṭiṭṭibhanyāyābhyām ṭiṭṭibhanyāyebhyaḥ
Genitiveṭiṭṭibhanyāyasya ṭiṭṭibhanyāyayoḥ ṭiṭṭibhanyāyānām
Locativeṭiṭṭibhanyāye ṭiṭṭibhanyāyayoḥ ṭiṭṭibhanyāyeṣu

Compound ṭiṭṭibhanyāya -

Adverb -ṭiṭṭibhanyāyam -ṭiṭṭibhanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria