सुबन्तावली टिट्टिभन्याय

Roma

पुमान्एकद्विबहु
प्रथमाटिट्टिभन्यायः टिट्टिभन्यायौ टिट्टिभन्यायाः
सम्बोधनम्टिट्टिभन्याय टिट्टिभन्यायौ टिट्टिभन्यायाः
द्वितीयाटिट्टिभन्यायम् टिट्टिभन्यायौ टिट्टिभन्यायान्
तृतीयाटिट्टिभन्यायेन टिट्टिभन्यायाभ्याम् टिट्टिभन्यायैः टिट्टिभन्यायेभिः
चतुर्थीटिट्टिभन्यायाय टिट्टिभन्यायाभ्याम् टिट्टिभन्यायेभ्यः
पञ्चमीटिट्टिभन्यायात् टिट्टिभन्यायाभ्याम् टिट्टिभन्यायेभ्यः
षष्ठीटिट्टिभन्यायस्य टिट्टिभन्याययोः टिट्टिभन्यायानाम्
सप्तमीटिट्टिभन्याये टिट्टिभन्याययोः टिट्टिभन्यायेषु

समास टिट्टिभन्याय

अव्यय ॰टिट्टिभन्यायम् ॰टिट्टिभन्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria