Declension table of ?śrīraṅgamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīraṅgamāhātmyam śrīraṅgamāhātmye śrīraṅgamāhātmyāni
Vocativeśrīraṅgamāhātmya śrīraṅgamāhātmye śrīraṅgamāhātmyāni
Accusativeśrīraṅgamāhātmyam śrīraṅgamāhātmye śrīraṅgamāhātmyāni
Instrumentalśrīraṅgamāhātmyena śrīraṅgamāhātmyābhyām śrīraṅgamāhātmyaiḥ
Dativeśrīraṅgamāhātmyāya śrīraṅgamāhātmyābhyām śrīraṅgamāhātmyebhyaḥ
Ablativeśrīraṅgamāhātmyāt śrīraṅgamāhātmyābhyām śrīraṅgamāhātmyebhyaḥ
Genitiveśrīraṅgamāhātmyasya śrīraṅgamāhātmyayoḥ śrīraṅgamāhātmyānām
Locativeśrīraṅgamāhātmye śrīraṅgamāhātmyayoḥ śrīraṅgamāhātmyeṣu

Compound śrīraṅgamāhātmya -

Adverb -śrīraṅgamāhātmyam -śrīraṅgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria