सुबन्तावली ?श्रीरङ्गमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीरङ्गमाहात्म्यम् श्रीरङ्गमाहात्म्ये श्रीरङ्गमाहात्म्यानि
सम्बोधनम्श्रीरङ्गमाहात्म्य श्रीरङ्गमाहात्म्ये श्रीरङ्गमाहात्म्यानि
द्वितीयाश्रीरङ्गमाहात्म्यम् श्रीरङ्गमाहात्म्ये श्रीरङ्गमाहात्म्यानि
तृतीयाश्रीरङ्गमाहात्म्येन श्रीरङ्गमाहात्म्याभ्याम् श्रीरङ्गमाहात्म्यैः
चतुर्थीश्रीरङ्गमाहात्म्याय श्रीरङ्गमाहात्म्याभ्याम् श्रीरङ्गमाहात्म्येभ्यः
पञ्चमीश्रीरङ्गमाहात्म्यात् श्रीरङ्गमाहात्म्याभ्याम् श्रीरङ्गमाहात्म्येभ्यः
षष्ठीश्रीरङ्गमाहात्म्यस्य श्रीरङ्गमाहात्म्ययोः श्रीरङ्गमाहात्म्यानाम्
सप्तमीश्रीरङ्गमाहात्म्ये श्रीरङ्गमाहात्म्ययोः श्रीरङ्गमाहात्म्येषु

समास श्रीरङ्गमाहात्म्य

अव्यय ॰श्रीरङ्गमाहात्म्यम् ॰श्रीरङ्गमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria