Declension table of śleṣmātaka

Deva

MasculineSingularDualPlural
Nominativeśleṣmātakaḥ śleṣmātakau śleṣmātakāḥ
Vocativeśleṣmātaka śleṣmātakau śleṣmātakāḥ
Accusativeśleṣmātakam śleṣmātakau śleṣmātakān
Instrumentalśleṣmātakena śleṣmātakābhyām śleṣmātakaiḥ śleṣmātakebhiḥ
Dativeśleṣmātakāya śleṣmātakābhyām śleṣmātakebhyaḥ
Ablativeśleṣmātakāt śleṣmātakābhyām śleṣmātakebhyaḥ
Genitiveśleṣmātakasya śleṣmātakayoḥ śleṣmātakānām
Locativeśleṣmātake śleṣmātakayoḥ śleṣmātakeṣu

Compound śleṣmātaka -

Adverb -śleṣmātakam -śleṣmātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria