सुबन्तावली श्लेष्मातकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मातकः | श्लेष्मातकौ | श्लेष्मातकाः |
सम्बोधनम् | श्लेष्मातक | श्लेष्मातकौ | श्लेष्मातकाः |
द्वितीया | श्लेष्मातकम् | श्लेष्मातकौ | श्लेष्मातकान् |
तृतीया | श्लेष्मातकेन | श्लेष्मातकाभ्याम् | श्लेष्मातकैः श्लेष्मातकेभिः |
चतुर्थी | श्लेष्मातकाय | श्लेष्मातकाभ्याम् | श्लेष्मातकेभ्यः |
पञ्चमी | श्लेष्मातकात् | श्लेष्मातकाभ्याम् | श्लेष्मातकेभ्यः |
षष्ठी | श्लेष्मातकस्य | श्लेष्मातकयोः | श्लेष्मातकानाम् |
सप्तमी | श्लेष्मातके | श्लेष्मातकयोः | श्लेष्मातकेषु |