Declension table of yathākāmajyeya

Deva

MasculineSingularDualPlural
Nominativeyathākāmajyeyaḥ yathākāmajyeyau yathākāmajyeyāḥ
Vocativeyathākāmajyeya yathākāmajyeyau yathākāmajyeyāḥ
Accusativeyathākāmajyeyam yathākāmajyeyau yathākāmajyeyān
Instrumentalyathākāmajyeyena yathākāmajyeyābhyām yathākāmajyeyaiḥ yathākāmajyeyebhiḥ
Dativeyathākāmajyeyāya yathākāmajyeyābhyām yathākāmajyeyebhyaḥ
Ablativeyathākāmajyeyāt yathākāmajyeyābhyām yathākāmajyeyebhyaḥ
Genitiveyathākāmajyeyasya yathākāmajyeyayoḥ yathākāmajyeyānām
Locativeyathākāmajyeye yathākāmajyeyayoḥ yathākāmajyeyeṣu

Compound yathākāmajyeya -

Adverb -yathākāmajyeyam -yathākāmajyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria