सुबन्तावली यथाकामज्येयRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाकामज्येयः | यथाकामज्येयौ | यथाकामज्येयाः |
सम्बोधनम् | यथाकामज्येय | यथाकामज्येयौ | यथाकामज्येयाः |
द्वितीया | यथाकामज्येयम् | यथाकामज्येयौ | यथाकामज्येयान् |
तृतीया | यथाकामज्येयेन | यथाकामज्येयाभ्याम् | यथाकामज्येयैः |
चतुर्थी | यथाकामज्येयाय | यथाकामज्येयाभ्याम् | यथाकामज्येयेभ्यः |
पञ्चमी | यथाकामज्येयात् | यथाकामज्येयाभ्याम् | यथाकामज्येयेभ्यः |
षष्ठी | यथाकामज्येयस्य | यथाकामज्येययोः | यथाकामज्येयानाम् |
सप्तमी | यथाकामज्येये | यथाकामज्येययोः | यथाकामज्येयेषु |