Declension table of vyāditāsya

Deva

MasculineSingularDualPlural
Nominativevyāditāsyaḥ vyāditāsyau vyāditāsyāḥ
Vocativevyāditāsya vyāditāsyau vyāditāsyāḥ
Accusativevyāditāsyam vyāditāsyau vyāditāsyān
Instrumentalvyāditāsyena vyāditāsyābhyām vyāditāsyaiḥ vyāditāsyebhiḥ
Dativevyāditāsyāya vyāditāsyābhyām vyāditāsyebhyaḥ
Ablativevyāditāsyāt vyāditāsyābhyām vyāditāsyebhyaḥ
Genitivevyāditāsyasya vyāditāsyayoḥ vyāditāsyānām
Locativevyāditāsye vyāditāsyayoḥ vyāditāsyeṣu

Compound vyāditāsya -

Adverb -vyāditāsyam -vyāditāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria