सुबन्तावली व्यादितास्य

Roma

पुमान्एकद्विबहु
प्रथमाव्यादितास्यः व्यादितास्यौ व्यादितास्याः
सम्बोधनम्व्यादितास्य व्यादितास्यौ व्यादितास्याः
द्वितीयाव्यादितास्यम् व्यादितास्यौ व्यादितास्यान्
तृतीयाव्यादितास्येन व्यादितास्याभ्याम् व्यादितास्यैः व्यादितास्येभिः
चतुर्थीव्यादितास्याय व्यादितास्याभ्याम् व्यादितास्येभ्यः
पञ्चमीव्यादितास्यात् व्यादितास्याभ्याम् व्यादितास्येभ्यः
षष्ठीव्यादितास्यस्य व्यादितास्ययोः व्यादितास्यानाम्
सप्तमीव्यादितास्ये व्यादितास्ययोः व्यादितास्येषु

समास व्यादितास्य

अव्यय ॰व्यादितास्यम् ॰व्यादितास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria