Declension table of vratasnātaka

Deva

NeuterSingularDualPlural
Nominativevratasnātakam vratasnātake vratasnātakāni
Vocativevratasnātaka vratasnātake vratasnātakāni
Accusativevratasnātakam vratasnātake vratasnātakāni
Instrumentalvratasnātakena vratasnātakābhyām vratasnātakaiḥ
Dativevratasnātakāya vratasnātakābhyām vratasnātakebhyaḥ
Ablativevratasnātakāt vratasnātakābhyām vratasnātakebhyaḥ
Genitivevratasnātakasya vratasnātakayoḥ vratasnātakānām
Locativevratasnātake vratasnātakayoḥ vratasnātakeṣu

Compound vratasnātaka -

Adverb -vratasnātakam -vratasnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria