सुबन्तावली व्रतस्नातक

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतस्नातकम् व्रतस्नातके व्रतस्नातकानि
सम्बोधनम्व्रतस्नातक व्रतस्नातके व्रतस्नातकानि
द्वितीयाव्रतस्नातकम् व्रतस्नातके व्रतस्नातकानि
तृतीयाव्रतस्नातकेन व्रतस्नातकाभ्याम् व्रतस्नातकैः
चतुर्थीव्रतस्नातकाय व्रतस्नातकाभ्याम् व्रतस्नातकेभ्यः
पञ्चमीव्रतस्नातकात् व्रतस्नातकाभ्याम् व्रतस्नातकेभ्यः
षष्ठीव्रतस्नातकस्य व्रतस्नातकयोः व्रतस्नातकानाम्
सप्तमीव्रतस्नातके व्रतस्नातकयोः व्रतस्नातकेषु

समास व्रतस्नातक

अव्यय ॰व्रतस्नातकम् ॰व्रतस्नातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria