Declension table of vinayapiṭaka

Deva

MasculineSingularDualPlural
Nominativevinayapiṭakaḥ vinayapiṭakau vinayapiṭakāḥ
Vocativevinayapiṭaka vinayapiṭakau vinayapiṭakāḥ
Accusativevinayapiṭakam vinayapiṭakau vinayapiṭakān
Instrumentalvinayapiṭakena vinayapiṭakābhyām vinayapiṭakaiḥ vinayapiṭakebhiḥ
Dativevinayapiṭakāya vinayapiṭakābhyām vinayapiṭakebhyaḥ
Ablativevinayapiṭakāt vinayapiṭakābhyām vinayapiṭakebhyaḥ
Genitivevinayapiṭakasya vinayapiṭakayoḥ vinayapiṭakānām
Locativevinayapiṭake vinayapiṭakayoḥ vinayapiṭakeṣu

Compound vinayapiṭaka -

Adverb -vinayapiṭakam -vinayapiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria