सुबन्तावली विनयपिटक

Roma

पुमान्एकद्विबहु
प्रथमाविनयपिटकः विनयपिटकौ विनयपिटकाः
सम्बोधनम्विनयपिटक विनयपिटकौ विनयपिटकाः
द्वितीयाविनयपिटकम् विनयपिटकौ विनयपिटकान्
तृतीयाविनयपिटकेन विनयपिटकाभ्याम् विनयपिटकैः विनयपिटकेभिः
चतुर्थीविनयपिटकाय विनयपिटकाभ्याम् विनयपिटकेभ्यः
पञ्चमीविनयपिटकात् विनयपिटकाभ्याम् विनयपिटकेभ्यः
षष्ठीविनयपिटकस्य विनयपिटकयोः विनयपिटकानाम्
सप्तमीविनयपिटके विनयपिटकयोः विनयपिटकेषु

समास विनयपिटक

अव्यय ॰विनयपिटकम् ॰विनयपिटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria