Declension table of vijayadatta

Deva

MasculineSingularDualPlural
Nominativevijayadattaḥ vijayadattau vijayadattāḥ
Vocativevijayadatta vijayadattau vijayadattāḥ
Accusativevijayadattam vijayadattau vijayadattān
Instrumentalvijayadattena vijayadattābhyām vijayadattaiḥ vijayadattebhiḥ
Dativevijayadattāya vijayadattābhyām vijayadattebhyaḥ
Ablativevijayadattāt vijayadattābhyām vijayadattebhyaḥ
Genitivevijayadattasya vijayadattayoḥ vijayadattānām
Locativevijayadatte vijayadattayoḥ vijayadatteṣu

Compound vijayadatta -

Adverb -vijayadattam -vijayadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria