सुबन्तावली विजयदत्त

Roma

पुमान्एकद्विबहु
प्रथमाविजयदत्तः विजयदत्तौ विजयदत्ताः
सम्बोधनम्विजयदत्त विजयदत्तौ विजयदत्ताः
द्वितीयाविजयदत्तम् विजयदत्तौ विजयदत्तान्
तृतीयाविजयदत्तेन विजयदत्ताभ्याम् विजयदत्तैः विजयदत्तेभिः
चतुर्थीविजयदत्ताय विजयदत्ताभ्याम् विजयदत्तेभ्यः
पञ्चमीविजयदत्तात् विजयदत्ताभ्याम् विजयदत्तेभ्यः
षष्ठीविजयदत्तस्य विजयदत्तयोः विजयदत्तानाम्
सप्तमीविजयदत्ते विजयदत्तयोः विजयदत्तेषु

समास विजयदत्त

अव्यय ॰विजयदत्तम् ॰विजयदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria