Declension table of ?ūṣaṇā

Deva

FeminineSingularDualPlural
Nominativeūṣaṇā ūṣaṇe ūṣaṇāḥ
Vocativeūṣaṇe ūṣaṇe ūṣaṇāḥ
Accusativeūṣaṇām ūṣaṇe ūṣaṇāḥ
Instrumentalūṣaṇayā ūṣaṇābhyām ūṣaṇābhiḥ
Dativeūṣaṇāyai ūṣaṇābhyām ūṣaṇābhyaḥ
Ablativeūṣaṇāyāḥ ūṣaṇābhyām ūṣaṇābhyaḥ
Genitiveūṣaṇāyāḥ ūṣaṇayoḥ ūṣaṇānām
Locativeūṣaṇāyām ūṣaṇayoḥ ūṣaṇāsu

Adverb -ūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria