सुबन्तावली ?ऊषणा

Roma

स्त्रीएकद्विबहु
प्रथमाऊषणा ऊषणे ऊषणाः
सम्बोधनम्ऊषणे ऊषणे ऊषणाः
द्वितीयाऊषणाम् ऊषणे ऊषणाः
तृतीयाऊषणया ऊषणाभ्याम् ऊषणाभिः
चतुर्थीऊषणायै ऊषणाभ्याम् ऊषणाभ्यः
पञ्चमीऊषणायाः ऊषणाभ्याम् ऊषणाभ्यः
षष्ठीऊषणायाः ऊषणयोः ऊषणानाम्
सप्तमीऊषणायाम् ऊषणयोः ऊषणासु

अव्यय ॰ऊषणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria