Declension table of ?ūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeūṣaṇam ūṣaṇe ūṣaṇāni
Vocativeūṣaṇa ūṣaṇe ūṣaṇāni
Accusativeūṣaṇam ūṣaṇe ūṣaṇāni
Instrumentalūṣaṇena ūṣaṇābhyām ūṣaṇaiḥ
Dativeūṣaṇāya ūṣaṇābhyām ūṣaṇebhyaḥ
Ablativeūṣaṇāt ūṣaṇābhyām ūṣaṇebhyaḥ
Genitiveūṣaṇasya ūṣaṇayoḥ ūṣaṇānām
Locativeūṣaṇe ūṣaṇayoḥ ūṣaṇeṣu

Compound ūṣaṇa -

Adverb -ūṣaṇam -ūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria