सुबन्तावली ?ऊषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊषणम् ऊषणे ऊषणानि
सम्बोधनम्ऊषण ऊषणे ऊषणानि
द्वितीयाऊषणम् ऊषणे ऊषणानि
तृतीयाऊषणेन ऊषणाभ्याम् ऊषणैः
चतुर्थीऊषणाय ऊषणाभ्याम् ऊषणेभ्यः
पञ्चमीऊषणात् ऊषणाभ्याम् ऊषणेभ्यः
षष्ठीऊषणस्य ऊषणयोः ऊषणानाम्
सप्तमीऊषणे ऊषणयोः ऊषणेषु

समास ऊषण

अव्यय ॰ऊषणम् ॰ऊषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria