Declension table of uttarabhāga

Deva

MasculineSingularDualPlural
Nominativeuttarabhāgaḥ uttarabhāgau uttarabhāgāḥ
Vocativeuttarabhāga uttarabhāgau uttarabhāgāḥ
Accusativeuttarabhāgam uttarabhāgau uttarabhāgān
Instrumentaluttarabhāgeṇa uttarabhāgābhyām uttarabhāgaiḥ uttarabhāgebhiḥ
Dativeuttarabhāgāya uttarabhāgābhyām uttarabhāgebhyaḥ
Ablativeuttarabhāgāt uttarabhāgābhyām uttarabhāgebhyaḥ
Genitiveuttarabhāgasya uttarabhāgayoḥ uttarabhāgāṇām
Locativeuttarabhāge uttarabhāgayoḥ uttarabhāgeṣu

Compound uttarabhāga -

Adverb -uttarabhāgam -uttarabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria