सुबन्तावली उत्तरभाग

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरभागः उत्तरभागौ उत्तरभागाः
सम्बोधनम्उत्तरभाग उत्तरभागौ उत्तरभागाः
द्वितीयाउत्तरभागम् उत्तरभागौ उत्तरभागान्
तृतीयाउत्तरभागेण उत्तरभागाभ्याम् उत्तरभागैः उत्तरभागेभिः
चतुर्थीउत्तरभागाय उत्तरभागाभ्याम् उत्तरभागेभ्यः
पञ्चमीउत्तरभागात् उत्तरभागाभ्याम् उत्तरभागेभ्यः
षष्ठीउत्तरभागस्य उत्तरभागयोः उत्तरभागाणाम्
सप्तमीउत्तरभागे उत्तरभागयोः उत्तरभागेषु

समास उत्तरभाग

अव्यय ॰उत्तरभागम् ॰उत्तरभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria