Declension table of ?upagūḍhavat

Deva

NeuterSingularDualPlural
Nominativeupagūḍhavat upagūḍhavantī upagūḍhavatī upagūḍhavanti
Vocativeupagūḍhavat upagūḍhavantī upagūḍhavatī upagūḍhavanti
Accusativeupagūḍhavat upagūḍhavantī upagūḍhavatī upagūḍhavanti
Instrumentalupagūḍhavatā upagūḍhavadbhyām upagūḍhavadbhiḥ
Dativeupagūḍhavate upagūḍhavadbhyām upagūḍhavadbhyaḥ
Ablativeupagūḍhavataḥ upagūḍhavadbhyām upagūḍhavadbhyaḥ
Genitiveupagūḍhavataḥ upagūḍhavatoḥ upagūḍhavatām
Locativeupagūḍhavati upagūḍhavatoḥ upagūḍhavatsu

Adverb -upagūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria