सुबन्तावली ?उपगूढवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपगूढवत् उपगूढवन्ती उपगूढवती उपगूढवन्ति
सम्बोधनम्उपगूढवत् उपगूढवन्ती उपगूढवती उपगूढवन्ति
द्वितीयाउपगूढवत् उपगूढवन्ती उपगूढवती उपगूढवन्ति
तृतीयाउपगूढवता उपगूढवद्भ्याम् उपगूढवद्भिः
चतुर्थीउपगूढवते उपगूढवद्भ्याम् उपगूढवद्भ्यः
पञ्चमीउपगूढवतः उपगूढवद्भ्याम् उपगूढवद्भ्यः
षष्ठीउपगूढवतः उपगूढवतोः उपगूढवताम्
सप्तमीउपगूढवति उपगूढवतोः उपगूढवत्सु

अव्यय ॰उपगूढवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria