Declension table of ?upagūḍhavat

Deva

MasculineSingularDualPlural
Nominativeupagūḍhavān upagūḍhavantau upagūḍhavantaḥ
Vocativeupagūḍhavan upagūḍhavantau upagūḍhavantaḥ
Accusativeupagūḍhavantam upagūḍhavantau upagūḍhavataḥ
Instrumentalupagūḍhavatā upagūḍhavadbhyām upagūḍhavadbhiḥ
Dativeupagūḍhavate upagūḍhavadbhyām upagūḍhavadbhyaḥ
Ablativeupagūḍhavataḥ upagūḍhavadbhyām upagūḍhavadbhyaḥ
Genitiveupagūḍhavataḥ upagūḍhavatoḥ upagūḍhavatām
Locativeupagūḍhavati upagūḍhavatoḥ upagūḍhavatsu

Compound upagūḍhavat -

Adverb -upagūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria