सुबन्तावली ?उपगूढवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपगूढवान् उपगूढवन्तौ उपगूढवन्तः
सम्बोधनम्उपगूढवन् उपगूढवन्तौ उपगूढवन्तः
द्वितीयाउपगूढवन्तम् उपगूढवन्तौ उपगूढवतः
तृतीयाउपगूढवता उपगूढवद्भ्याम् उपगूढवद्भिः
चतुर्थीउपगूढवते उपगूढवद्भ्याम् उपगूढवद्भ्यः
पञ्चमीउपगूढवतः उपगूढवद्भ्याम् उपगूढवद्भ्यः
षष्ठीउपगूढवतः उपगूढवतोः उपगूढवताम्
सप्तमीउपगूढवति उपगूढवतोः उपगूढवत्सु

समास उपगूढवत्

अव्यय ॰उपगूढवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria