Declension table of upabarhaṇa

Deva

MasculineSingularDualPlural
Nominativeupabarhaṇaḥ upabarhaṇau upabarhaṇāḥ
Vocativeupabarhaṇa upabarhaṇau upabarhaṇāḥ
Accusativeupabarhaṇam upabarhaṇau upabarhaṇān
Instrumentalupabarhaṇena upabarhaṇābhyām upabarhaṇaiḥ upabarhaṇebhiḥ
Dativeupabarhaṇāya upabarhaṇābhyām upabarhaṇebhyaḥ
Ablativeupabarhaṇāt upabarhaṇābhyām upabarhaṇebhyaḥ
Genitiveupabarhaṇasya upabarhaṇayoḥ upabarhaṇānām
Locativeupabarhaṇe upabarhaṇayoḥ upabarhaṇeṣu

Compound upabarhaṇa -

Adverb -upabarhaṇam -upabarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria