सुबन्तावली उपबर्हण

Roma

पुमान्एकद्विबहु
प्रथमाउपबर्हणः उपबर्हणौ उपबर्हणाः
सम्बोधनम्उपबर्हण उपबर्हणौ उपबर्हणाः
द्वितीयाउपबर्हणम् उपबर्हणौ उपबर्हणान्
तृतीयाउपबर्हणेन उपबर्हणाभ्याम् उपबर्हणैः उपबर्हणेभिः
चतुर्थीउपबर्हणाय उपबर्हणाभ्याम् उपबर्हणेभ्यः
पञ्चमीउपबर्हणात् उपबर्हणाभ्याम् उपबर्हणेभ्यः
षष्ठीउपबर्हणस्य उपबर्हणयोः उपबर्हणानाम्
सप्तमीउपबर्हणे उपबर्हणयोः उपबर्हणेषु

समास उपबर्हण

अव्यय ॰उपबर्हणम् ॰उपबर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria