Declension table of udapānamaṇḍūka

Deva

MasculineSingularDualPlural
Nominativeudapānamaṇḍūkaḥ udapānamaṇḍūkau udapānamaṇḍūkāḥ
Vocativeudapānamaṇḍūka udapānamaṇḍūkau udapānamaṇḍūkāḥ
Accusativeudapānamaṇḍūkam udapānamaṇḍūkau udapānamaṇḍūkān
Instrumentaludapānamaṇḍūkena udapānamaṇḍūkābhyām udapānamaṇḍūkaiḥ udapānamaṇḍūkebhiḥ
Dativeudapānamaṇḍūkāya udapānamaṇḍūkābhyām udapānamaṇḍūkebhyaḥ
Ablativeudapānamaṇḍūkāt udapānamaṇḍūkābhyām udapānamaṇḍūkebhyaḥ
Genitiveudapānamaṇḍūkasya udapānamaṇḍūkayoḥ udapānamaṇḍūkānām
Locativeudapānamaṇḍūke udapānamaṇḍūkayoḥ udapānamaṇḍūkeṣu

Compound udapānamaṇḍūka -

Adverb -udapānamaṇḍūkam -udapānamaṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria