Declension table of ?ubhayacara

Deva

MasculineSingularDualPlural
Nominativeubhayacaraḥ ubhayacarau ubhayacarāḥ
Vocativeubhayacara ubhayacarau ubhayacarāḥ
Accusativeubhayacaram ubhayacarau ubhayacarān
Instrumentalubhayacareṇa ubhayacarābhyām ubhayacaraiḥ ubhayacarebhiḥ
Dativeubhayacarāya ubhayacarābhyām ubhayacarebhyaḥ
Ablativeubhayacarāt ubhayacarābhyām ubhayacarebhyaḥ
Genitiveubhayacarasya ubhayacarayoḥ ubhayacarāṇām
Locativeubhayacare ubhayacarayoḥ ubhayacareṣu

Compound ubhayacara -

Adverb -ubhayacaram -ubhayacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria