सुबन्तावली ?उभयचर

Roma

पुमान्एकद्विबहु
प्रथमाउभयचरः उभयचरौ उभयचराः
सम्बोधनम्उभयचर उभयचरौ उभयचराः
द्वितीयाउभयचरम् उभयचरौ उभयचरान्
तृतीयाउभयचरेण उभयचराभ्याम् उभयचरैः उभयचरेभिः
चतुर्थीउभयचराय उभयचराभ्याम् उभयचरेभ्यः
पञ्चमीउभयचरात् उभयचराभ्याम् उभयचरेभ्यः
षष्ठीउभयचरस्य उभयचरयोः उभयचराणाम्
सप्तमीउभयचरे उभयचरयोः उभयचरेषु

समास उभयचर

अव्यय ॰उभयचरम् ॰उभयचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria