Declension table of ubhayabhāga

Deva

NeuterSingularDualPlural
Nominativeubhayabhāgam ubhayabhāge ubhayabhāgāni
Vocativeubhayabhāga ubhayabhāge ubhayabhāgāni
Accusativeubhayabhāgam ubhayabhāge ubhayabhāgāni
Instrumentalubhayabhāgena ubhayabhāgābhyām ubhayabhāgaiḥ
Dativeubhayabhāgāya ubhayabhāgābhyām ubhayabhāgebhyaḥ
Ablativeubhayabhāgāt ubhayabhāgābhyām ubhayabhāgebhyaḥ
Genitiveubhayabhāgasya ubhayabhāgayoḥ ubhayabhāgānām
Locativeubhayabhāge ubhayabhāgayoḥ ubhayabhāgeṣu

Compound ubhayabhāga -

Adverb -ubhayabhāgam -ubhayabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria