सुबन्तावली उभयभाग

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयभागम् उभयभागे उभयभागानि
सम्बोधनम्उभयभाग उभयभागे उभयभागानि
द्वितीयाउभयभागम् उभयभागे उभयभागानि
तृतीयाउभयभागेन उभयभागाभ्याम् उभयभागैः
चतुर्थीउभयभागाय उभयभागाभ्याम् उभयभागेभ्यः
पञ्चमीउभयभागात् उभयभागाभ्याम् उभयभागेभ्यः
षष्ठीउभयभागस्य उभयभागयोः उभयभागानाम्
सप्तमीउभयभागे उभयभागयोः उभयभागेषु

समास उभयभाग

अव्यय ॰उभयभागम् ॰उभयभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria