Declension table of ?siṃhavyāghra

Deva

MasculineSingularDualPlural
Nominativesiṃhavyāghraḥ siṃhavyāghrau siṃhavyāghrāḥ
Vocativesiṃhavyāghra siṃhavyāghrau siṃhavyāghrāḥ
Accusativesiṃhavyāghram siṃhavyāghrau siṃhavyāghrān
Instrumentalsiṃhavyāghreṇa siṃhavyāghrābhyām siṃhavyāghraiḥ siṃhavyāghrebhiḥ
Dativesiṃhavyāghrāya siṃhavyāghrābhyām siṃhavyāghrebhyaḥ
Ablativesiṃhavyāghrāt siṃhavyāghrābhyām siṃhavyāghrebhyaḥ
Genitivesiṃhavyāghrasya siṃhavyāghrayoḥ siṃhavyāghrāṇām
Locativesiṃhavyāghre siṃhavyāghrayoḥ siṃhavyāghreṣu

Compound siṃhavyāghra -

Adverb -siṃhavyāghram -siṃhavyāghrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria