सुबन्तावली ?सिंहव्याघ्र

Roma

पुमान्एकद्विबहु
प्रथमासिंहव्याघ्रः सिंहव्याघ्रौ सिंहव्याघ्राः
सम्बोधनम्सिंहव्याघ्र सिंहव्याघ्रौ सिंहव्याघ्राः
द्वितीयासिंहव्याघ्रम् सिंहव्याघ्रौ सिंहव्याघ्रान्
तृतीयासिंहव्याघ्रेण सिंहव्याघ्राभ्याम् सिंहव्याघ्रैः सिंहव्याघ्रेभिः
चतुर्थीसिंहव्याघ्राय सिंहव्याघ्राभ्याम् सिंहव्याघ्रेभ्यः
पञ्चमीसिंहव्याघ्रात् सिंहव्याघ्राभ्याम् सिंहव्याघ्रेभ्यः
षष्ठीसिंहव्याघ्रस्य सिंहव्याघ्रयोः सिंहव्याघ्राणाम्
सप्तमीसिंहव्याघ्रे सिंहव्याघ्रयोः सिंहव्याघ्रेषु

समास सिंहव्याघ्र

अव्यय ॰सिंहव्याघ्रम् ॰सिंहव्याघ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria