Declension table of samyakkarmānta

Deva

MasculineSingularDualPlural
Nominativesamyakkarmāntaḥ samyakkarmāntau samyakkarmāntāḥ
Vocativesamyakkarmānta samyakkarmāntau samyakkarmāntāḥ
Accusativesamyakkarmāntam samyakkarmāntau samyakkarmāntān
Instrumentalsamyakkarmāntena samyakkarmāntābhyām samyakkarmāntaiḥ samyakkarmāntebhiḥ
Dativesamyakkarmāntāya samyakkarmāntābhyām samyakkarmāntebhyaḥ
Ablativesamyakkarmāntāt samyakkarmāntābhyām samyakkarmāntebhyaḥ
Genitivesamyakkarmāntasya samyakkarmāntayoḥ samyakkarmāntānām
Locativesamyakkarmānte samyakkarmāntayoḥ samyakkarmānteṣu

Compound samyakkarmānta -

Adverb -samyakkarmāntam -samyakkarmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria