सुबन्तावली सम्यक्कर्मान्त

Roma

पुमान्एकद्विबहु
प्रथमासम्यक्कर्मान्तः सम्यक्कर्मान्तौ सम्यक्कर्मान्ताः
सम्बोधनम्सम्यक्कर्मान्त सम्यक्कर्मान्तौ सम्यक्कर्मान्ताः
द्वितीयासम्यक्कर्मान्तम् सम्यक्कर्मान्तौ सम्यक्कर्मान्तान्
तृतीयासम्यक्कर्मान्तेन सम्यक्कर्मान्ताभ्याम् सम्यक्कर्मान्तैः सम्यक्कर्मान्तेभिः
चतुर्थीसम्यक्कर्मान्ताय सम्यक्कर्मान्ताभ्याम् सम्यक्कर्मान्तेभ्यः
पञ्चमीसम्यक्कर्मान्तात् सम्यक्कर्मान्ताभ्याम् सम्यक्कर्मान्तेभ्यः
षष्ठीसम्यक्कर्मान्तस्य सम्यक्कर्मान्तयोः सम्यक्कर्मान्तानाम्
सप्तमीसम्यक्कर्मान्ते सम्यक्कर्मान्तयोः सम्यक्कर्मान्तेषु

समास सम्यक्कर्मान्त

अव्यय ॰सम्यक्कर्मान्तम् ॰सम्यक्कर्मान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria